Declension table of ?vijayābhyupāya

Deva

MasculineSingularDualPlural
Nominativevijayābhyupāyaḥ vijayābhyupāyau vijayābhyupāyāḥ
Vocativevijayābhyupāya vijayābhyupāyau vijayābhyupāyāḥ
Accusativevijayābhyupāyam vijayābhyupāyau vijayābhyupāyān
Instrumentalvijayābhyupāyena vijayābhyupāyābhyām vijayābhyupāyaiḥ vijayābhyupāyebhiḥ
Dativevijayābhyupāyāya vijayābhyupāyābhyām vijayābhyupāyebhyaḥ
Ablativevijayābhyupāyāt vijayābhyupāyābhyām vijayābhyupāyebhyaḥ
Genitivevijayābhyupāyasya vijayābhyupāyayoḥ vijayābhyupāyānām
Locativevijayābhyupāye vijayābhyupāyayoḥ vijayābhyupāyeṣu

Compound vijayābhyupāya -

Adverb -vijayābhyupāyam -vijayābhyupāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria