सुबन्तावली ?विजयाभ्युपाय

Roma

पुमान्एकद्विबहु
प्रथमाविजयाभ्युपायः विजयाभ्युपायौ विजयाभ्युपायाः
सम्बोधनम्विजयाभ्युपाय विजयाभ्युपायौ विजयाभ्युपायाः
द्वितीयाविजयाभ्युपायम् विजयाभ्युपायौ विजयाभ्युपायान्
तृतीयाविजयाभ्युपायेन विजयाभ्युपायाभ्याम् विजयाभ्युपायैः विजयाभ्युपायेभिः
चतुर्थीविजयाभ्युपायाय विजयाभ्युपायाभ्याम् विजयाभ्युपायेभ्यः
पञ्चमीविजयाभ्युपायात् विजयाभ्युपायाभ्याम् विजयाभ्युपायेभ्यः
षष्ठीविजयाभ्युपायस्य विजयाभ्युपाययोः विजयाभ्युपायानाम्
सप्तमीविजयाभ्युपाये विजयाभ्युपाययोः विजयाभ्युपायेषु

समास विजयाभ्युपाय

अव्यय ॰विजयाभ्युपायम् ॰विजयाभ्युपायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria