Declension table of vītabhī

Deva

MasculineSingularDualPlural
Nominativevītabhīḥ vītabhyā vītabhyaḥ
Vocativevītabhīḥ vītabhi vītabhyā vītabhyaḥ
Accusativevītabhyam vītabhyā vītabhyaḥ
Instrumentalvītabhyā vītabhībhyām vītabhībhiḥ
Dativevītabhye vītabhībhyām vītabhībhyaḥ
Ablativevītabhyaḥ vītabhībhyām vītabhībhyaḥ
Genitivevītabhyaḥ vītabhyoḥ vītabhīnām
Locativevītabhyi vītabhyām vītabhyoḥ vītabhīṣu

Compound vītabhi - vītabhī -

Adverb -vītabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria