Declension table of ?vīryavattara

Deva

MasculineSingularDualPlural
Nominativevīryavattaraḥ vīryavattarau vīryavattarāḥ
Vocativevīryavattara vīryavattarau vīryavattarāḥ
Accusativevīryavattaram vīryavattarau vīryavattarān
Instrumentalvīryavattareṇa vīryavattarābhyām vīryavattaraiḥ vīryavattarebhiḥ
Dativevīryavattarāya vīryavattarābhyām vīryavattarebhyaḥ
Ablativevīryavattarāt vīryavattarābhyām vīryavattarebhyaḥ
Genitivevīryavattarasya vīryavattarayoḥ vīryavattarāṇām
Locativevīryavattare vīryavattarayoḥ vīryavattareṣu

Compound vīryavattara -

Adverb -vīryavattaram -vīryavattarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria