सुबन्तावली ?वीर्यवत्तर

Roma

पुमान्एकद्विबहु
प्रथमावीर्यवत्तरः वीर्यवत्तरौ वीर्यवत्तराः
सम्बोधनम्वीर्यवत्तर वीर्यवत्तरौ वीर्यवत्तराः
द्वितीयावीर्यवत्तरम् वीर्यवत्तरौ वीर्यवत्तरान्
तृतीयावीर्यवत्तरेण वीर्यवत्तराभ्याम् वीर्यवत्तरैः वीर्यवत्तरेभिः
चतुर्थीवीर्यवत्तराय वीर्यवत्तराभ्याम् वीर्यवत्तरेभ्यः
पञ्चमीवीर्यवत्तरात् वीर्यवत्तराभ्याम् वीर्यवत्तरेभ्यः
षष्ठीवीर्यवत्तरस्य वीर्यवत्तरयोः वीर्यवत्तराणाम्
सप्तमीवीर्यवत्तरे वीर्यवत्तरयोः वीर्यवत्तरेषु

समास वीर्यवत्तर

अव्यय ॰वीर्यवत्तरम् ॰वीर्यवत्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria