Declension table of ?vīraśarman

Deva

MasculineSingularDualPlural
Nominativevīraśarmā vīraśarmāṇau vīraśarmāṇaḥ
Vocativevīraśarman vīraśarmāṇau vīraśarmāṇaḥ
Accusativevīraśarmāṇam vīraśarmāṇau vīraśarmaṇaḥ
Instrumentalvīraśarmaṇā vīraśarmabhyām vīraśarmabhiḥ
Dativevīraśarmaṇe vīraśarmabhyām vīraśarmabhyaḥ
Ablativevīraśarmaṇaḥ vīraśarmabhyām vīraśarmabhyaḥ
Genitivevīraśarmaṇaḥ vīraśarmaṇoḥ vīraśarmaṇām
Locativevīraśarmaṇi vīraśarmaṇoḥ vīraśarmasu

Compound vīraśarma -

Adverb -vīraśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria