सुबन्तावली ?वीरशर्मन्

Roma

पुमान्एकद्विबहु
प्रथमावीरशर्मा वीरशर्माणौ वीरशर्माणः
सम्बोधनम्वीरशर्मन् वीरशर्माणौ वीरशर्माणः
द्वितीयावीरशर्माणम् वीरशर्माणौ वीरशर्मणः
तृतीयावीरशर्मणा वीरशर्मभ्याम् वीरशर्मभिः
चतुर्थीवीरशर्मणे वीरशर्मभ्याम् वीरशर्मभ्यः
पञ्चमीवीरशर्मणः वीरशर्मभ्याम् वीरशर्मभ्यः
षष्ठीवीरशर्मणः वीरशर्मणोः वीरशर्मणाम्
सप्तमीवीरशर्मणि वीरशर्मणोः वीरशर्मसु

समास वीरशर्म

अव्यय ॰वीरशर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria