Declension table of ?vīravat

Deva

MasculineSingularDualPlural
Nominativevīravān vīravantau vīravantaḥ
Vocativevīravan vīravantau vīravantaḥ
Accusativevīravantam vīravantau vīravataḥ
Instrumentalvīravatā vīravadbhyām vīravadbhiḥ
Dativevīravate vīravadbhyām vīravadbhyaḥ
Ablativevīravataḥ vīravadbhyām vīravadbhyaḥ
Genitivevīravataḥ vīravatoḥ vīravatām
Locativevīravati vīravatoḥ vīravatsu

Compound vīravat -

Adverb -vīravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria