सुबन्तावली ?वीरवत्

Roma

पुमान्एकद्विबहु
प्रथमावीरवान् वीरवन्तौ वीरवन्तः
सम्बोधनम्वीरवन् वीरवन्तौ वीरवन्तः
द्वितीयावीरवन्तम् वीरवन्तौ वीरवतः
तृतीयावीरवता वीरवद्भ्याम् वीरवद्भिः
चतुर्थीवीरवते वीरवद्भ्याम् वीरवद्भ्यः
पञ्चमीवीरवतः वीरवद्भ्याम् वीरवद्भ्यः
षष्ठीवीरवतः वीरवतोः वीरवताम्
सप्तमीवीरवति वीरवतोः वीरवत्सु

समास वीरवत्

अव्यय ॰वीरवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria