Declension table of ?vīraravivarman

Deva

MasculineSingularDualPlural
Nominativevīraravivarmā vīraravivarmāṇau vīraravivarmāṇaḥ
Vocativevīraravivarman vīraravivarmāṇau vīraravivarmāṇaḥ
Accusativevīraravivarmāṇam vīraravivarmāṇau vīraravivarmaṇaḥ
Instrumentalvīraravivarmaṇā vīraravivarmabhyām vīraravivarmabhiḥ
Dativevīraravivarmaṇe vīraravivarmabhyām vīraravivarmabhyaḥ
Ablativevīraravivarmaṇaḥ vīraravivarmabhyām vīraravivarmabhyaḥ
Genitivevīraravivarmaṇaḥ vīraravivarmaṇoḥ vīraravivarmaṇām
Locativevīraravivarmaṇi vīraravivarmaṇoḥ vīraravivarmasu

Compound vīraravivarma -

Adverb -vīraravivarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria