सुबन्तावली ?वीररविवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमावीररविवर्मा वीररविवर्माणौ वीररविवर्माणः
सम्बोधनम्वीररविवर्मन् वीररविवर्माणौ वीररविवर्माणः
द्वितीयावीररविवर्माणम् वीररविवर्माणौ वीररविवर्मणः
तृतीयावीररविवर्मणा वीररविवर्मभ्याम् वीररविवर्मभिः
चतुर्थीवीररविवर्मणे वीररविवर्मभ्याम् वीररविवर्मभ्यः
पञ्चमीवीररविवर्मणः वीररविवर्मभ्याम् वीररविवर्मभ्यः
षष्ठीवीररविवर्मणः वीररविवर्मणोः वीररविवर्मणाम्
सप्तमीवीररविवर्मणि वीररविवर्मणोः वीररविवर्मसु

समास वीररविवर्म

अव्यय ॰वीररविवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria