Declension table of ?vīramardala

Deva

MasculineSingularDualPlural
Nominativevīramardalaḥ vīramardalau vīramardalāḥ
Vocativevīramardala vīramardalau vīramardalāḥ
Accusativevīramardalam vīramardalau vīramardalān
Instrumentalvīramardalena vīramardalābhyām vīramardalaiḥ vīramardalebhiḥ
Dativevīramardalāya vīramardalābhyām vīramardalebhyaḥ
Ablativevīramardalāt vīramardalābhyām vīramardalebhyaḥ
Genitivevīramardalasya vīramardalayoḥ vīramardalānām
Locativevīramardale vīramardalayoḥ vīramardaleṣu

Compound vīramardala -

Adverb -vīramardalam -vīramardalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria