सुबन्तावली ?वीरमर्दल

Roma

पुमान्एकद्विबहु
प्रथमावीरमर्दलः वीरमर्दलौ वीरमर्दलाः
सम्बोधनम्वीरमर्दल वीरमर्दलौ वीरमर्दलाः
द्वितीयावीरमर्दलम् वीरमर्दलौ वीरमर्दलान्
तृतीयावीरमर्दलेन वीरमर्दलाभ्याम् वीरमर्दलैः वीरमर्दलेभिः
चतुर्थीवीरमर्दलाय वीरमर्दलाभ्याम् वीरमर्दलेभ्यः
पञ्चमीवीरमर्दलात् वीरमर्दलाभ्याम् वीरमर्दलेभ्यः
षष्ठीवीरमर्दलस्य वीरमर्दलयोः वीरमर्दलानाम्
सप्तमीवीरमर्दले वीरमर्दलयोः वीरमर्दलेषु

समास वीरमर्दल

अव्यय ॰वीरमर्दलम् ॰वीरमर्दलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria