Declension table of ?vīrabhadravijṛmbhaṇa

Deva

NeuterSingularDualPlural
Nominativevīrabhadravijṛmbhaṇam vīrabhadravijṛmbhaṇe vīrabhadravijṛmbhaṇāni
Vocativevīrabhadravijṛmbhaṇa vīrabhadravijṛmbhaṇe vīrabhadravijṛmbhaṇāni
Accusativevīrabhadravijṛmbhaṇam vīrabhadravijṛmbhaṇe vīrabhadravijṛmbhaṇāni
Instrumentalvīrabhadravijṛmbhaṇena vīrabhadravijṛmbhaṇābhyām vīrabhadravijṛmbhaṇaiḥ
Dativevīrabhadravijṛmbhaṇāya vīrabhadravijṛmbhaṇābhyām vīrabhadravijṛmbhaṇebhyaḥ
Ablativevīrabhadravijṛmbhaṇāt vīrabhadravijṛmbhaṇābhyām vīrabhadravijṛmbhaṇebhyaḥ
Genitivevīrabhadravijṛmbhaṇasya vīrabhadravijṛmbhaṇayoḥ vīrabhadravijṛmbhaṇānām
Locativevīrabhadravijṛmbhaṇe vīrabhadravijṛmbhaṇayoḥ vīrabhadravijṛmbhaṇeṣu

Compound vīrabhadravijṛmbhaṇa -

Adverb -vīrabhadravijṛmbhaṇam -vīrabhadravijṛmbhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria