सुबन्तावली ?वीरभद्रविजृम्भण

Roma

नपुंसकम्एकद्विबहु
प्रथमावीरभद्रविजृम्भणम् वीरभद्रविजृम्भणे वीरभद्रविजृम्भणानि
सम्बोधनम्वीरभद्रविजृम्भण वीरभद्रविजृम्भणे वीरभद्रविजृम्भणानि
द्वितीयावीरभद्रविजृम्भणम् वीरभद्रविजृम्भणे वीरभद्रविजृम्भणानि
तृतीयावीरभद्रविजृम्भणेन वीरभद्रविजृम्भणाभ्याम् वीरभद्रविजृम्भणैः
चतुर्थीवीरभद्रविजृम्भणाय वीरभद्रविजृम्भणाभ्याम् वीरभद्रविजृम्भणेभ्यः
पञ्चमीवीरभद्रविजृम्भणात् वीरभद्रविजृम्भणाभ्याम् वीरभद्रविजृम्भणेभ्यः
षष्ठीवीरभद्रविजृम्भणस्य वीरभद्रविजृम्भणयोः वीरभद्रविजृम्भणानाम्
सप्तमीवीरभद्रविजृम्भणे वीरभद्रविजृम्भणयोः वीरभद्रविजृम्भणेषु

समास वीरभद्रविजृम्भण

अव्यय ॰वीरभद्रविजृम्भणम् ॰वीरभद्रविजृम्भणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria