Declension table of vīrabhadratantra

Deva

NeuterSingularDualPlural
Nominativevīrabhadratantram vīrabhadratantre vīrabhadratantrāṇi
Vocativevīrabhadratantra vīrabhadratantre vīrabhadratantrāṇi
Accusativevīrabhadratantram vīrabhadratantre vīrabhadratantrāṇi
Instrumentalvīrabhadratantreṇa vīrabhadratantrābhyām vīrabhadratantraiḥ
Dativevīrabhadratantrāya vīrabhadratantrābhyām vīrabhadratantrebhyaḥ
Ablativevīrabhadratantrāt vīrabhadratantrābhyām vīrabhadratantrebhyaḥ
Genitivevīrabhadratantrasya vīrabhadratantrayoḥ vīrabhadratantrāṇām
Locativevīrabhadratantre vīrabhadratantrayoḥ vīrabhadratantreṣu

Compound vīrabhadratantra -

Adverb -vīrabhadratantram -vīrabhadratantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria