सुबन्तावली वीरभद्रतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमावीरभद्रतन्त्रम् वीरभद्रतन्त्रे वीरभद्रतन्त्राणि
सम्बोधनम्वीरभद्रतन्त्र वीरभद्रतन्त्रे वीरभद्रतन्त्राणि
द्वितीयावीरभद्रतन्त्रम् वीरभद्रतन्त्रे वीरभद्रतन्त्राणि
तृतीयावीरभद्रतन्त्रेण वीरभद्रतन्त्राभ्याम् वीरभद्रतन्त्रैः
चतुर्थीवीरभद्रतन्त्राय वीरभद्रतन्त्राभ्याम् वीरभद्रतन्त्रेभ्यः
पञ्चमीवीरभद्रतन्त्रात् वीरभद्रतन्त्राभ्याम् वीरभद्रतन्त्रेभ्यः
षष्ठीवीरभद्रतन्त्रस्य वीरभद्रतन्त्रयोः वीरभद्रतन्त्राणाम्
सप्तमीवीरभद्रतन्त्रे वीरभद्रतन्त्रयोः वीरभद्रतन्त्रेषु

समास वीरभद्रतन्त्र

अव्यय ॰वीरभद्रतन्त्रम् ॰वीरभद्रतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria