Declension table of ?vīrabhadrasutā

Deva

FeminineSingularDualPlural
Nominativevīrabhadrasutā vīrabhadrasute vīrabhadrasutāḥ
Vocativevīrabhadrasute vīrabhadrasute vīrabhadrasutāḥ
Accusativevīrabhadrasutām vīrabhadrasute vīrabhadrasutāḥ
Instrumentalvīrabhadrasutayā vīrabhadrasutābhyām vīrabhadrasutābhiḥ
Dativevīrabhadrasutāyai vīrabhadrasutābhyām vīrabhadrasutābhyaḥ
Ablativevīrabhadrasutāyāḥ vīrabhadrasutābhyām vīrabhadrasutābhyaḥ
Genitivevīrabhadrasutāyāḥ vīrabhadrasutayoḥ vīrabhadrasutānām
Locativevīrabhadrasutāyām vīrabhadrasutayoḥ vīrabhadrasutāsu

Adverb -vīrabhadrasutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria