सुबन्तावली ?वीरभद्रसुता

Roma

स्त्रीएकद्विबहु
प्रथमावीरभद्रसुता वीरभद्रसुते वीरभद्रसुताः
सम्बोधनम्वीरभद्रसुते वीरभद्रसुते वीरभद्रसुताः
द्वितीयावीरभद्रसुताम् वीरभद्रसुते वीरभद्रसुताः
तृतीयावीरभद्रसुतया वीरभद्रसुताभ्याम् वीरभद्रसुताभिः
चतुर्थीवीरभद्रसुतायै वीरभद्रसुताभ्याम् वीरभद्रसुताभ्यः
पञ्चमीवीरभद्रसुतायाः वीरभद्रसुताभ्याम् वीरभद्रसुताभ्यः
षष्ठीवीरभद्रसुतायाः वीरभद्रसुतयोः वीरभद्रसुतानाम्
सप्तमीवीरभद्रसुतायाम् वीरभद्रसुतयोः वीरभद्रसुतासु

अव्यय ॰वीरभद्रसुतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria