Declension table of ?vīraṇastambaka

Deva

MasculineSingularDualPlural
Nominativevīraṇastambakaḥ vīraṇastambakau vīraṇastambakāḥ
Vocativevīraṇastambaka vīraṇastambakau vīraṇastambakāḥ
Accusativevīraṇastambakam vīraṇastambakau vīraṇastambakān
Instrumentalvīraṇastambakena vīraṇastambakābhyām vīraṇastambakaiḥ vīraṇastambakebhiḥ
Dativevīraṇastambakāya vīraṇastambakābhyām vīraṇastambakebhyaḥ
Ablativevīraṇastambakāt vīraṇastambakābhyām vīraṇastambakebhyaḥ
Genitivevīraṇastambakasya vīraṇastambakayoḥ vīraṇastambakānām
Locativevīraṇastambake vīraṇastambakayoḥ vīraṇastambakeṣu

Compound vīraṇastambaka -

Adverb -vīraṇastambakam -vīraṇastambakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria