सुबन्तावली ?वीरणस्तम्बक

Roma

पुमान्एकद्विबहु
प्रथमावीरणस्तम्बकः वीरणस्तम्बकौ वीरणस्तम्बकाः
सम्बोधनम्वीरणस्तम्बक वीरणस्तम्बकौ वीरणस्तम्बकाः
द्वितीयावीरणस्तम्बकम् वीरणस्तम्बकौ वीरणस्तम्बकान्
तृतीयावीरणस्तम्बकेन वीरणस्तम्बकाभ्याम् वीरणस्तम्बकैः वीरणस्तम्बकेभिः
चतुर्थीवीरणस्तम्बकाय वीरणस्तम्बकाभ्याम् वीरणस्तम्बकेभ्यः
पञ्चमीवीरणस्तम्बकात् वीरणस्तम्बकाभ्याम् वीरणस्तम्बकेभ्यः
षष्ठीवीरणस्तम्बकस्य वीरणस्तम्बकयोः वीरणस्तम्बकानाम्
सप्तमीवीरणस्तम्बके वीरणस्तम्बकयोः वीरणस्तम्बकेषु

समास वीरणस्तम्बक

अव्यय ॰वीरणस्तम्बकम् ॰वीरणस्तम्बकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria