Declension table of ?vīraṇastamba

Deva

MasculineSingularDualPlural
Nominativevīraṇastambaḥ vīraṇastambau vīraṇastambāḥ
Vocativevīraṇastamba vīraṇastambau vīraṇastambāḥ
Accusativevīraṇastambam vīraṇastambau vīraṇastambān
Instrumentalvīraṇastambena vīraṇastambābhyām vīraṇastambaiḥ vīraṇastambebhiḥ
Dativevīraṇastambāya vīraṇastambābhyām vīraṇastambebhyaḥ
Ablativevīraṇastambāt vīraṇastambābhyām vīraṇastambebhyaḥ
Genitivevīraṇastambasya vīraṇastambayoḥ vīraṇastambānām
Locativevīraṇastambe vīraṇastambayoḥ vīraṇastambeṣu

Compound vīraṇastamba -

Adverb -vīraṇastambam -vīraṇastambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria