सुबन्तावली ?वीरणस्तम्ब

Roma

पुमान्एकद्विबहु
प्रथमावीरणस्तम्बः वीरणस्तम्बौ वीरणस्तम्बाः
सम्बोधनम्वीरणस्तम्ब वीरणस्तम्बौ वीरणस्तम्बाः
द्वितीयावीरणस्तम्बम् वीरणस्तम्बौ वीरणस्तम्बान्
तृतीयावीरणस्तम्बेन वीरणस्तम्बाभ्याम् वीरणस्तम्बैः वीरणस्तम्बेभिः
चतुर्थीवीरणस्तम्बाय वीरणस्तम्बाभ्याम् वीरणस्तम्बेभ्यः
पञ्चमीवीरणस्तम्बात् वीरणस्तम्बाभ्याम् वीरणस्तम्बेभ्यः
षष्ठीवीरणस्तम्बस्य वीरणस्तम्बयोः वीरणस्तम्बानाम्
सप्तमीवीरणस्तम्बे वीरणस्तम्बयोः वीरणस्तम्बेषु

समास वीरणस्तम्ब

अव्यय ॰वीरणस्तम्बम् ॰वीरणस्तम्बात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria