Declension table of vīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativevīkṣaṇam vīkṣaṇe vīkṣaṇāni
Vocativevīkṣaṇa vīkṣaṇe vīkṣaṇāni
Accusativevīkṣaṇam vīkṣaṇe vīkṣaṇāni
Instrumentalvīkṣaṇena vīkṣaṇābhyām vīkṣaṇaiḥ
Dativevīkṣaṇāya vīkṣaṇābhyām vīkṣaṇebhyaḥ
Ablativevīkṣaṇāt vīkṣaṇābhyām vīkṣaṇebhyaḥ
Genitivevīkṣaṇasya vīkṣaṇayoḥ vīkṣaṇānām
Locativevīkṣaṇe vīkṣaṇayoḥ vīkṣaṇeṣu

Compound vīkṣaṇa -

Adverb -vīkṣaṇam -vīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria