Declension table of vihitatva

Deva

NeuterSingularDualPlural
Nominativevihitatvam vihitatve vihitatvāni
Vocativevihitatva vihitatve vihitatvāni
Accusativevihitatvam vihitatve vihitatvāni
Instrumentalvihitatvena vihitatvābhyām vihitatvaiḥ
Dativevihitatvāya vihitatvābhyām vihitatvebhyaḥ
Ablativevihitatvāt vihitatvābhyām vihitatvebhyaḥ
Genitivevihitatvasya vihitatvayoḥ vihitatvānām
Locativevihitatve vihitatvayoḥ vihitatveṣu

Compound vihitatva -

Adverb -vihitatvam -vihitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria