Declension table of vihāraka

Deva

MasculineSingularDualPlural
Nominativevihārakaḥ vihārakau vihārakāḥ
Vocativevihāraka vihārakau vihārakāḥ
Accusativevihārakam vihārakau vihārakān
Instrumentalvihārakeṇa vihārakābhyām vihārakaiḥ vihārakebhiḥ
Dativevihārakāya vihārakābhyām vihārakebhyaḥ
Ablativevihārakāt vihārakābhyām vihārakebhyaḥ
Genitivevihārakasya vihārakayoḥ vihārakāṇām
Locativevihārake vihārakayoḥ vihārakeṣu

Compound vihāraka -

Adverb -vihārakam -vihārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria