Declension table of vihaṅga

Deva

NeuterSingularDualPlural
Nominativevihaṅgam vihaṅge vihaṅgāni
Vocativevihaṅga vihaṅge vihaṅgāni
Accusativevihaṅgam vihaṅge vihaṅgāni
Instrumentalvihaṅgena vihaṅgābhyām vihaṅgaiḥ
Dativevihaṅgāya vihaṅgābhyām vihaṅgebhyaḥ
Ablativevihaṅgāt vihaṅgābhyām vihaṅgebhyaḥ
Genitivevihaṅgasya vihaṅgayoḥ vihaṅgānām
Locativevihaṅge vihaṅgayoḥ vihaṅgeṣu

Compound vihaṅga -

Adverb -vihaṅgam -vihaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria