Declension table of ?vighnitasamāgamasukha

Deva

NeuterSingularDualPlural
Nominativevighnitasamāgamasukham vighnitasamāgamasukhe vighnitasamāgamasukhāni
Vocativevighnitasamāgamasukha vighnitasamāgamasukhe vighnitasamāgamasukhāni
Accusativevighnitasamāgamasukham vighnitasamāgamasukhe vighnitasamāgamasukhāni
Instrumentalvighnitasamāgamasukhena vighnitasamāgamasukhābhyām vighnitasamāgamasukhaiḥ
Dativevighnitasamāgamasukhāya vighnitasamāgamasukhābhyām vighnitasamāgamasukhebhyaḥ
Ablativevighnitasamāgamasukhāt vighnitasamāgamasukhābhyām vighnitasamāgamasukhebhyaḥ
Genitivevighnitasamāgamasukhasya vighnitasamāgamasukhayoḥ vighnitasamāgamasukhānām
Locativevighnitasamāgamasukhe vighnitasamāgamasukhayoḥ vighnitasamāgamasukheṣu

Compound vighnitasamāgamasukha -

Adverb -vighnitasamāgamasukham -vighnitasamāgamasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria