सुबन्तावली ?विघ्नितसमागमसुख

Roma

नपुंसकम्एकद्विबहु
प्रथमाविघ्नितसमागमसुखम् विघ्नितसमागमसुखे विघ्नितसमागमसुखानि
सम्बोधनम्विघ्नितसमागमसुख विघ्नितसमागमसुखे विघ्नितसमागमसुखानि
द्वितीयाविघ्नितसमागमसुखम् विघ्नितसमागमसुखे विघ्नितसमागमसुखानि
तृतीयाविघ्नितसमागमसुखेन विघ्नितसमागमसुखाभ्याम् विघ्नितसमागमसुखैः
चतुर्थीविघ्नितसमागमसुखाय विघ्नितसमागमसुखाभ्याम् विघ्नितसमागमसुखेभ्यः
पञ्चमीविघ्नितसमागमसुखात् विघ्नितसमागमसुखाभ्याम् विघ्नितसमागमसुखेभ्यः
षष्ठीविघ्नितसमागमसुखस्य विघ्नितसमागमसुखयोः विघ्नितसमागमसुखानाम्
सप्तमीविघ्नितसमागमसुखे विघ्नितसमागमसुखयोः विघ्नितसमागमसुखेषु

समास विघ्नितसमागमसुख

अव्यय ॰विघ्नितसमागमसुखम् ॰विघ्नितसमागमसुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria