Declension table of ?vighnitasamāgamasukhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vighnitasamāgamasukhaḥ | vighnitasamāgamasukhau | vighnitasamāgamasukhāḥ |
Vocative | vighnitasamāgamasukha | vighnitasamāgamasukhau | vighnitasamāgamasukhāḥ |
Accusative | vighnitasamāgamasukham | vighnitasamāgamasukhau | vighnitasamāgamasukhān |
Instrumental | vighnitasamāgamasukhena | vighnitasamāgamasukhābhyām | vighnitasamāgamasukhaiḥ |
Dative | vighnitasamāgamasukhāya | vighnitasamāgamasukhābhyām | vighnitasamāgamasukhebhyaḥ |
Ablative | vighnitasamāgamasukhāt | vighnitasamāgamasukhābhyām | vighnitasamāgamasukhebhyaḥ |
Genitive | vighnitasamāgamasukhasya | vighnitasamāgamasukhayoḥ | vighnitasamāgamasukhānām |
Locative | vighnitasamāgamasukhe | vighnitasamāgamasukhayoḥ | vighnitasamāgamasukheṣu |