Declension table of ?vighnitasamāgamasukha

Deva

MasculineSingularDualPlural
Nominativevighnitasamāgamasukhaḥ vighnitasamāgamasukhau vighnitasamāgamasukhāḥ
Vocativevighnitasamāgamasukha vighnitasamāgamasukhau vighnitasamāgamasukhāḥ
Accusativevighnitasamāgamasukham vighnitasamāgamasukhau vighnitasamāgamasukhān
Instrumentalvighnitasamāgamasukhena vighnitasamāgamasukhābhyām vighnitasamāgamasukhaiḥ
Dativevighnitasamāgamasukhāya vighnitasamāgamasukhābhyām vighnitasamāgamasukhebhyaḥ
Ablativevighnitasamāgamasukhāt vighnitasamāgamasukhābhyām vighnitasamāgamasukhebhyaḥ
Genitivevighnitasamāgamasukhasya vighnitasamāgamasukhayoḥ vighnitasamāgamasukhānām
Locativevighnitasamāgamasukhe vighnitasamāgamasukhayoḥ vighnitasamāgamasukheṣu

Compound vighnitasamāgamasukha -

Adverb -vighnitasamāgamasukham -vighnitasamāgamasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria