सुबन्तावली ?विघ्नितसमागमसुख

Roma

पुमान्एकद्विबहु
प्रथमाविघ्नितसमागमसुखः विघ्नितसमागमसुखौ विघ्नितसमागमसुखाः
सम्बोधनम्विघ्नितसमागमसुख विघ्नितसमागमसुखौ विघ्नितसमागमसुखाः
द्वितीयाविघ्नितसमागमसुखम् विघ्नितसमागमसुखौ विघ्नितसमागमसुखान्
तृतीयाविघ्नितसमागमसुखेन विघ्नितसमागमसुखाभ्याम् विघ्नितसमागमसुखैः विघ्नितसमागमसुखेभिः
चतुर्थीविघ्नितसमागमसुखाय विघ्नितसमागमसुखाभ्याम् विघ्नितसमागमसुखेभ्यः
पञ्चमीविघ्नितसमागमसुखात् विघ्नितसमागमसुखाभ्याम् विघ्नितसमागमसुखेभ्यः
षष्ठीविघ्नितसमागमसुखस्य विघ्नितसमागमसुखयोः विघ्नितसमागमसुखानाम्
सप्तमीविघ्नितसमागमसुखे विघ्नितसमागमसुखयोः विघ्नितसमागमसुखेषु

समास विघ्नितसमागमसुख

अव्यय ॰विघ्नितसमागमसुखम् ॰विघ्नितसमागमसुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria