Declension table of ?vighneśvarasahasranāman

Deva

NeuterSingularDualPlural
Nominativevighneśvarasahasranāma vighneśvarasahasranāmnī vighneśvarasahasranāmāni
Vocativevighneśvarasahasranāman vighneśvarasahasranāma vighneśvarasahasranāmnī vighneśvarasahasranāmāni
Accusativevighneśvarasahasranāma vighneśvarasahasranāmnī vighneśvarasahasranāmāni
Instrumentalvighneśvarasahasranāmnā vighneśvarasahasranāmabhyām vighneśvarasahasranāmabhiḥ
Dativevighneśvarasahasranāmne vighneśvarasahasranāmabhyām vighneśvarasahasranāmabhyaḥ
Ablativevighneśvarasahasranāmnaḥ vighneśvarasahasranāmabhyām vighneśvarasahasranāmabhyaḥ
Genitivevighneśvarasahasranāmnaḥ vighneśvarasahasranāmnoḥ vighneśvarasahasranāmnām
Locativevighneśvarasahasranāmni vighneśvarasahasranāmani vighneśvarasahasranāmnoḥ vighneśvarasahasranāmasu

Compound vighneśvarasahasranāma -

Adverb -vighneśvarasahasranāma -vighneśvarasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria