सुबन्तावली ?विघ्नेश्वरसहस्रनामन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविघ्नेश्वरसहस्रनाम विघ्नेश्वरसहस्रनाम्नी विघ्नेश्वरसहस्रनामानि
सम्बोधनम्विघ्नेश्वरसहस्रनामन् विघ्नेश्वरसहस्रनाम विघ्नेश्वरसहस्रनाम्नी विघ्नेश्वरसहस्रनामानि
द्वितीयाविघ्नेश्वरसहस्रनाम विघ्नेश्वरसहस्रनाम्नी विघ्नेश्वरसहस्रनामानि
तृतीयाविघ्नेश्वरसहस्रनाम्ना विघ्नेश्वरसहस्रनामभ्याम् विघ्नेश्वरसहस्रनामभिः
चतुर्थीविघ्नेश्वरसहस्रनाम्ने विघ्नेश्वरसहस्रनामभ्याम् विघ्नेश्वरसहस्रनामभ्यः
पञ्चमीविघ्नेश्वरसहस्रनाम्नः विघ्नेश्वरसहस्रनामभ्याम् विघ्नेश्वरसहस्रनामभ्यः
षष्ठीविघ्नेश्वरसहस्रनाम्नः विघ्नेश्वरसहस्रनाम्नोः विघ्नेश्वरसहस्रनाम्नाम्
सप्तमीविघ्नेश्वरसहस्रनाम्नि विघ्नेश्वरसहस्रनामनि विघ्नेश्वरसहस्रनाम्नोः विघ्नेश्वरसहस्रनामसु

समास विघ्नेश्वरसहस्रनाम

अव्यय ॰विघ्नेश्वरसहस्रनाम ॰विघ्नेश्वरसहस्रनामम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria