Declension table of ?vighanā

Deva

FeminineSingularDualPlural
Nominativevighanā vighane vighanāḥ
Vocativevighane vighane vighanāḥ
Accusativevighanām vighane vighanāḥ
Instrumentalvighanayā vighanābhyām vighanābhiḥ
Dativevighanāyai vighanābhyām vighanābhyaḥ
Ablativevighanāyāḥ vighanābhyām vighanābhyaḥ
Genitivevighanāyāḥ vighanayoḥ vighanānām
Locativevighanāyām vighanayoḥ vighanāsu

Adverb -vighanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria