सुबन्तावली ?विघना

Roma

स्त्रीएकद्विबहु
प्रथमाविघना विघने विघनाः
सम्बोधनम्विघने विघने विघनाः
द्वितीयाविघनाम् विघने विघनाः
तृतीयाविघनया विघनाभ्याम् विघनाभिः
चतुर्थीविघनायै विघनाभ्याम् विघनाभ्यः
पञ्चमीविघनायाः विघनाभ्याम् विघनाभ्यः
षष्ठीविघनायाः विघनयोः विघनानाम्
सप्तमीविघनायाम् विघनयोः विघनासु

अव्यय ॰विघनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria