Declension table of ?vigatarāgadhvaja

Deva

MasculineSingularDualPlural
Nominativevigatarāgadhvajaḥ vigatarāgadhvajau vigatarāgadhvajāḥ
Vocativevigatarāgadhvaja vigatarāgadhvajau vigatarāgadhvajāḥ
Accusativevigatarāgadhvajam vigatarāgadhvajau vigatarāgadhvajān
Instrumentalvigatarāgadhvajena vigatarāgadhvajābhyām vigatarāgadhvajaiḥ vigatarāgadhvajebhiḥ
Dativevigatarāgadhvajāya vigatarāgadhvajābhyām vigatarāgadhvajebhyaḥ
Ablativevigatarāgadhvajāt vigatarāgadhvajābhyām vigatarāgadhvajebhyaḥ
Genitivevigatarāgadhvajasya vigatarāgadhvajayoḥ vigatarāgadhvajānām
Locativevigatarāgadhvaje vigatarāgadhvajayoḥ vigatarāgadhvajeṣu

Compound vigatarāgadhvaja -

Adverb -vigatarāgadhvajam -vigatarāgadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria