सुबन्तावली ?विगतरागध्वज

Roma

पुमान्एकद्विबहु
प्रथमाविगतरागध्वजः विगतरागध्वजौ विगतरागध्वजाः
सम्बोधनम्विगतरागध्वज विगतरागध्वजौ विगतरागध्वजाः
द्वितीयाविगतरागध्वजम् विगतरागध्वजौ विगतरागध्वजान्
तृतीयाविगतरागध्वजेन विगतरागध्वजाभ्याम् विगतरागध्वजैः विगतरागध्वजेभिः
चतुर्थीविगतरागध्वजाय विगतरागध्वजाभ्याम् विगतरागध्वजेभ्यः
पञ्चमीविगतरागध्वजात् विगतरागध्वजाभ्याम् विगतरागध्वजेभ्यः
षष्ठीविगतरागध्वजस्य विगतरागध्वजयोः विगतरागध्वजानाम्
सप्तमीविगतरागध्वजे विगतरागध्वजयोः विगतरागध्वजेषु

समास विगतरागध्वज

अव्यय ॰विगतरागध्वजम् ॰विगतरागध्वजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria