Declension table of ?vigatakalmaṣā

Deva

FeminineSingularDualPlural
Nominativevigatakalmaṣā vigatakalmaṣe vigatakalmaṣāḥ
Vocativevigatakalmaṣe vigatakalmaṣe vigatakalmaṣāḥ
Accusativevigatakalmaṣām vigatakalmaṣe vigatakalmaṣāḥ
Instrumentalvigatakalmaṣayā vigatakalmaṣābhyām vigatakalmaṣābhiḥ
Dativevigatakalmaṣāyai vigatakalmaṣābhyām vigatakalmaṣābhyaḥ
Ablativevigatakalmaṣāyāḥ vigatakalmaṣābhyām vigatakalmaṣābhyaḥ
Genitivevigatakalmaṣāyāḥ vigatakalmaṣayoḥ vigatakalmaṣāṇām
Locativevigatakalmaṣāyām vigatakalmaṣayoḥ vigatakalmaṣāsu

Adverb -vigatakalmaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria