सुबन्तावली ?विगतकल्मषा

Roma

स्त्रीएकद्विबहु
प्रथमाविगतकल्मषा विगतकल्मषे विगतकल्मषाः
सम्बोधनम्विगतकल्मषे विगतकल्मषे विगतकल्मषाः
द्वितीयाविगतकल्मषाम् विगतकल्मषे विगतकल्मषाः
तृतीयाविगतकल्मषया विगतकल्मषाभ्याम् विगतकल्मषाभिः
चतुर्थीविगतकल्मषायै विगतकल्मषाभ्याम् विगतकल्मषाभ्यः
पञ्चमीविगतकल्मषायाः विगतकल्मषाभ्याम् विगतकल्मषाभ्यः
षष्ठीविगतकल्मषायाः विगतकल्मषयोः विगतकल्मषाणाम्
सप्तमीविगतकल्मषायाम् विगतकल्मषयोः विगतकल्मषासु

अव्यय ॰विगतकल्मषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria