Declension table of ?vigatabhaya

Deva

MasculineSingularDualPlural
Nominativevigatabhayaḥ vigatabhayau vigatabhayāḥ
Vocativevigatabhaya vigatabhayau vigatabhayāḥ
Accusativevigatabhayam vigatabhayau vigatabhayān
Instrumentalvigatabhayena vigatabhayābhyām vigatabhayaiḥ vigatabhayebhiḥ
Dativevigatabhayāya vigatabhayābhyām vigatabhayebhyaḥ
Ablativevigatabhayāt vigatabhayābhyām vigatabhayebhyaḥ
Genitivevigatabhayasya vigatabhayayoḥ vigatabhayānām
Locativevigatabhaye vigatabhayayoḥ vigatabhayeṣu

Compound vigatabhaya -

Adverb -vigatabhayam -vigatabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria