सुबन्तावली ?विगतभय

Roma

पुमान्एकद्विबहु
प्रथमाविगतभयः विगतभयौ विगतभयाः
सम्बोधनम्विगतभय विगतभयौ विगतभयाः
द्वितीयाविगतभयम् विगतभयौ विगतभयान्
तृतीयाविगतभयेन विगतभयाभ्याम् विगतभयैः विगतभयेभिः
चतुर्थीविगतभयाय विगतभयाभ्याम् विगतभयेभ्यः
पञ्चमीविगतभयात् विगतभयाभ्याम् विगतभयेभ्यः
षष्ठीविगतभयस्य विगतभययोः विगतभयानाम्
सप्तमीविगतभये विगतभययोः विगतभयेषु

समास विगतभय

अव्यय ॰विगतभयम् ॰विगतभयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria