Declension table of ?vigarhitācāra

Deva

MasculineSingularDualPlural
Nominativevigarhitācāraḥ vigarhitācārau vigarhitācārāḥ
Vocativevigarhitācāra vigarhitācārau vigarhitācārāḥ
Accusativevigarhitācāram vigarhitācārau vigarhitācārān
Instrumentalvigarhitācāreṇa vigarhitācārābhyām vigarhitācāraiḥ vigarhitācārebhiḥ
Dativevigarhitācārāya vigarhitācārābhyām vigarhitācārebhyaḥ
Ablativevigarhitācārāt vigarhitācārābhyām vigarhitācārebhyaḥ
Genitivevigarhitācārasya vigarhitācārayoḥ vigarhitācārāṇām
Locativevigarhitācāre vigarhitācārayoḥ vigarhitācāreṣu

Compound vigarhitācāra -

Adverb -vigarhitācāram -vigarhitācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria