सुबन्तावली ?विगर्हिताचार

Roma

पुमान्एकद्विबहु
प्रथमाविगर्हिताचारः विगर्हिताचारौ विगर्हिताचाराः
सम्बोधनम्विगर्हिताचार विगर्हिताचारौ विगर्हिताचाराः
द्वितीयाविगर्हिताचारम् विगर्हिताचारौ विगर्हिताचारान्
तृतीयाविगर्हिताचारेण विगर्हिताचाराभ्याम् विगर्हिताचारैः विगर्हिताचारेभिः
चतुर्थीविगर्हिताचाराय विगर्हिताचाराभ्याम् विगर्हिताचारेभ्यः
पञ्चमीविगर्हिताचारात् विगर्हिताचाराभ्याम् विगर्हिताचारेभ्यः
षष्ठीविगर्हिताचारस्य विगर्हिताचारयोः विगर्हिताचाराणाम्
सप्तमीविगर्हिताचारे विगर्हिताचारयोः विगर्हिताचारेषु

समास विगर्हिताचार

अव्यय ॰विगर्हिताचारम् ॰विगर्हिताचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria