Declension table of ?vidyutkeśa

Deva

MasculineSingularDualPlural
Nominativevidyutkeśaḥ vidyutkeśau vidyutkeśāḥ
Vocativevidyutkeśa vidyutkeśau vidyutkeśāḥ
Accusativevidyutkeśam vidyutkeśau vidyutkeśān
Instrumentalvidyutkeśena vidyutkeśābhyām vidyutkeśaiḥ vidyutkeśebhiḥ
Dativevidyutkeśāya vidyutkeśābhyām vidyutkeśebhyaḥ
Ablativevidyutkeśāt vidyutkeśābhyām vidyutkeśebhyaḥ
Genitivevidyutkeśasya vidyutkeśayoḥ vidyutkeśānām
Locativevidyutkeśe vidyutkeśayoḥ vidyutkeśeṣu

Compound vidyutkeśa -

Adverb -vidyutkeśam -vidyutkeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria