सुबन्तावली ?विद्युत्केश

Roma

पुमान्एकद्विबहु
प्रथमाविद्युत्केशः विद्युत्केशौ विद्युत्केशाः
सम्बोधनम्विद्युत्केश विद्युत्केशौ विद्युत्केशाः
द्वितीयाविद्युत्केशम् विद्युत्केशौ विद्युत्केशान्
तृतीयाविद्युत्केशेन विद्युत्केशाभ्याम् विद्युत्केशैः विद्युत्केशेभिः
चतुर्थीविद्युत्केशाय विद्युत्केशाभ्याम् विद्युत्केशेभ्यः
पञ्चमीविद्युत्केशात् विद्युत्केशाभ्याम् विद्युत्केशेभ्यः
षष्ठीविद्युत्केशस्य विद्युत्केशयोः विद्युत्केशानाम्
सप्तमीविद्युत्केशे विद्युत्केशयोः विद्युत्केशेषु

समास विद्युत्केश

अव्यय ॰विद्युत्केशम् ॰विद्युत्केशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria