Declension table of ?vidyunmaṇḍalavat

Deva

NeuterSingularDualPlural
Nominativevidyunmaṇḍalavat vidyunmaṇḍalavantī vidyunmaṇḍalavatī vidyunmaṇḍalavanti
Vocativevidyunmaṇḍalavat vidyunmaṇḍalavantī vidyunmaṇḍalavatī vidyunmaṇḍalavanti
Accusativevidyunmaṇḍalavat vidyunmaṇḍalavantī vidyunmaṇḍalavatī vidyunmaṇḍalavanti
Instrumentalvidyunmaṇḍalavatā vidyunmaṇḍalavadbhyām vidyunmaṇḍalavadbhiḥ
Dativevidyunmaṇḍalavate vidyunmaṇḍalavadbhyām vidyunmaṇḍalavadbhyaḥ
Ablativevidyunmaṇḍalavataḥ vidyunmaṇḍalavadbhyām vidyunmaṇḍalavadbhyaḥ
Genitivevidyunmaṇḍalavataḥ vidyunmaṇḍalavatoḥ vidyunmaṇḍalavatām
Locativevidyunmaṇḍalavati vidyunmaṇḍalavatoḥ vidyunmaṇḍalavatsu

Adverb -vidyunmaṇḍalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria