सुबन्तावली ?विद्युन्मण्डलवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविद्युन्मण्डलवत् विद्युन्मण्डलवन्ती विद्युन्मण्डलवती विद्युन्मण्डलवन्ति
सम्बोधनम्विद्युन्मण्डलवत् विद्युन्मण्डलवन्ती विद्युन्मण्डलवती विद्युन्मण्डलवन्ति
द्वितीयाविद्युन्मण्डलवत् विद्युन्मण्डलवन्ती विद्युन्मण्डलवती विद्युन्मण्डलवन्ति
तृतीयाविद्युन्मण्डलवता विद्युन्मण्डलवद्भ्याम् विद्युन्मण्डलवद्भिः
चतुर्थीविद्युन्मण्डलवते विद्युन्मण्डलवद्भ्याम् विद्युन्मण्डलवद्भ्यः
पञ्चमीविद्युन्मण्डलवतः विद्युन्मण्डलवद्भ्याम् विद्युन्मण्डलवद्भ्यः
षष्ठीविद्युन्मण्डलवतः विद्युन्मण्डलवतोः विद्युन्मण्डलवताम्
सप्तमीविद्युन्मण्डलवति विद्युन्मण्डलवतोः विद्युन्मण्डलवत्सु

अव्यय ॰विद्युन्मण्डलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria