Declension table of ?vidyujjvāla

Deva

MasculineSingularDualPlural
Nominativevidyujjvālaḥ vidyujjvālau vidyujjvālāḥ
Vocativevidyujjvāla vidyujjvālau vidyujjvālāḥ
Accusativevidyujjvālam vidyujjvālau vidyujjvālān
Instrumentalvidyujjvālena vidyujjvālābhyām vidyujjvālaiḥ vidyujjvālebhiḥ
Dativevidyujjvālāya vidyujjvālābhyām vidyujjvālebhyaḥ
Ablativevidyujjvālāt vidyujjvālābhyām vidyujjvālebhyaḥ
Genitivevidyujjvālasya vidyujjvālayoḥ vidyujjvālānām
Locativevidyujjvāle vidyujjvālayoḥ vidyujjvāleṣu

Compound vidyujjvāla -

Adverb -vidyujjvālam -vidyujjvālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria