सुबन्तावली ?विद्युज्ज्वाल

Roma

पुमान्एकद्विबहु
प्रथमाविद्युज्ज्वालः विद्युज्ज्वालौ विद्युज्ज्वालाः
सम्बोधनम्विद्युज्ज्वाल विद्युज्ज्वालौ विद्युज्ज्वालाः
द्वितीयाविद्युज्ज्वालम् विद्युज्ज्वालौ विद्युज्ज्वालान्
तृतीयाविद्युज्ज्वालेन विद्युज्ज्वालाभ्याम् विद्युज्ज्वालैः विद्युज्ज्वालेभिः
चतुर्थीविद्युज्ज्वालाय विद्युज्ज्वालाभ्याम् विद्युज्ज्वालेभ्यः
पञ्चमीविद्युज्ज्वालात् विद्युज्ज्वालाभ्याम् विद्युज्ज्वालेभ्यः
षष्ठीविद्युज्ज्वालस्य विद्युज्ज्वालयोः विद्युज्ज्वालानाम्
सप्तमीविद्युज्ज्वाले विद्युज्ज्वालयोः विद्युज्ज्वालेषु

समास विद्युज्ज्वाल

अव्यय ॰विद्युज्ज्वालम् ॰विद्युज्ज्वालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria