Declension table of ?vidyuddhasta

Deva

MasculineSingularDualPlural
Nominativevidyuddhastaḥ vidyuddhastau vidyuddhastāḥ
Vocativevidyuddhasta vidyuddhastau vidyuddhastāḥ
Accusativevidyuddhastam vidyuddhastau vidyuddhastān
Instrumentalvidyuddhastena vidyuddhastābhyām vidyuddhastaiḥ vidyuddhastebhiḥ
Dativevidyuddhastāya vidyuddhastābhyām vidyuddhastebhyaḥ
Ablativevidyuddhastāt vidyuddhastābhyām vidyuddhastebhyaḥ
Genitivevidyuddhastasya vidyuddhastayoḥ vidyuddhastānām
Locativevidyuddhaste vidyuddhastayoḥ vidyuddhasteṣu

Compound vidyuddhasta -

Adverb -vidyuddhastam -vidyuddhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria